Shravana Maasa Maahatmya

Shravana Maasa Maahatmya

In the month of Shravana, several austerities, vratas, and festivals are observed for various purposes. Here are some of the significant observances during the month of Shravana:

Shravan Somvar Vrat:
fast on Mondays of the Shravana month to seek the blessings of Lord Shiva for health, wealth, and happiness.

Mangala Gauri Vrat: Married women fast on Tuesdays in Shravana to pray for the well-being of their husbands and families.

Naga Panchami: The festival of Naga Panchami is dedicated to worshipping snakes and is observed by offering prayers to snake deities for protection and blessings.

Shravana Putrada Ekadashi: This Ekadashi is observed for the well-being of children and to seek blessings for childless couples to be blessed with progeny.

Varalakshmi Vratam: Married women observe this vratam to seek the blessings of Goddess Lakshmi for the well-being of their families, especially for the prosperity and longevity of their husbands.

Shravana Shukravara Vrat: Women fast on Fridays of Shravana to seek the blessings of Goddess Mahalakshmi for prosperity and abundance

Shravana Purnima: The full moon day of Shravana is celebrated as Raksha Bandhan and upakarma.

Krishna Janmashtami: The birth of Lord Krishna is celebrated with fasting, prayers, and devotional activities on krishna paksha ashtami in Shravana.

The multitude of austerities, vratas, and festivals in the month of Shravana offer us s a diverse range of opportunities to connect with the divine, seek blessings for specific purposes, and promote spiritual growth. By choosing rituals based on individual preferences, beliefs, and needs, individuals can partake in these observances to enhance the well-being of themselves and their families.

Detailed explanation of each Vratam

Somavara vratam
Fasting and worshipping Lord Shiva on every Monday for 16 or 18 weeks, starting from the first Monday in the Shravana Masa is somavara vratam.This vratam is observed by devotees to seek blessings from Lord Shiva for various reasons such as health, prosperity, and overall well-being.
This vrata was taught to a gandharva by Goshrunga Rishi.
Procedure:
Wake up early, take a ritual bath, and wear clean clothes.
Perform Shiva pooja as per ones capacity. Offerings such as Bilva leaves, fruits, milk, and water are made to Shiva Lingam. ( Even temple visit is a part of the vratam)
Chanting of Shiva mantras, singing bhajans, and reading Shiva stories are common practices during the vratam.
Fasting is from sunrise to sunset, simple food is eaten in the evening.
Blessings: It is said that by faithfully observing Somavara Vratam, a bhakta can attain the blessings of Lord Shiva, experience peace of mind, and overcome obstacles in life.

सर्वरोगहरं दिव्यं सर्वसिद्धिप्रदायकम् ॥
सोमवारव्रतंनाम सर्वकामफलप्रदम् ॥ ४ ॥

Mangala Gauri Vratam

It is a vratam observed only by married women on every tuesday in the month of Shravana. Devi parvati is worshipped as Mangala Gauri in this vratam and the purpose of it is to attain marital bliss, health, longevity and progeny. The method of performing it is very region specific and these vratas are usually handed down through family traditions.

In some places / families svarna gauri vratam is celebrated on the tritiya of shravana masa.

नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत् ॥ ११२-२१ ॥
उपचारैः षोडशभिर्भवानीमभिपूजयेत् ॥
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥ ११२-२२ ॥
अन्यांस्च सर्वकामान्मे देहि देहि नमोऽस्तु ते ॥

Shravana shukla panchami - Naga Panchami 
Nag panchami is to honor the Naga Devatas and ask for protection and health. The serpent power is always considered to be presiding over health and progeny. It is also the day when prayers are offered to be relieved of the fear of snakes. Milk is a primary offering to the Naga devatas. 
Among all the naga - devatas, Ananta Naaga, upon whom Vishnu rests is the most sattvik and benevolent deity. 

“देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् ।
पञ्चम्याम्पूजयेन्नागाननन्ताद्यान्महोरगान् ।
क्षीरं सर्पिस्तु नैवेद्यं देयं सर्व्वविषापहम् ॥”

Shukla navami - kaumari- durga pooja
Many of the smriti texts talk about this day being the auspicious day to worship goddess durga as kumari.

Varamahalakshmi vratam
The friday before the poornima in Shravana masa is celebrated as varamahalakshmi vratam. 
This festival is observed mainly by married women seeking the blessings of Goddess Mahalakshmi for the well-being and prosperity of their families. Again performing the vrata is based on family traditions.

Shravana shukla ekadashi - krishnaa-ekadashi or kamikaa ekasadhi or putrada ekadashi

ब्रह्मोवाच-
शृणु नारद ते वच्मि लोकानां हितकाम्यया ।
श्रावणैकादशी कृष्णा कामिका नाम नामतः ५।
अस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।
अस्यां यजति देवेशं शंखचक्रगदाधरम् ६।
श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम् ।

श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता ।
एकादशी वांच्छितदा कुरुध्वं तद्व्रतं जनाः ३२।

Upakarma
Upakarma is a significant ritual prescribed for those who wear the sacred thread. It is an annual ceremony where the initiates change their sacred thread (Yajnopavita) by performing rituals and reciting prayers. The Upakarma ceremony is typically performed on the full moon day of Shravana. It is the time for seeking divine blessings and renewing spiritual knowledge.

During the upakarma forgiveness is also sought for any mistakes made in the previous year
The Upakarma ceremony is to reaffirm the commitment to uphold Vedic teachings and values. It is a time for spiritual renewal and seeking blessings for wisdom, knowledge, and purity.

Shukla Poornima - Raksha Bandhanam

Popularly this festival is connected with sisters tying Raksha-bandhan to their brothers, for their well-being and protection. But in the shastras there are several layers to it. 
This is prescribed for protection thorough out the coming year. Griha Raksha ( protection of the home we live in) is a part of this ceremony. 
There are different methods of tying the raksha sutra based on whether the person is a king, priest, commoner, man or woman. The thread is to be made of cotton, can be braided, it can also be made of specific fibre like wool or linen. Women must wear it in their left wrist.

Shravana krishna Dvitiya - Ashunya-shayana-vratam

This vratam is for married couples for having lasting marital bliss and togetherness. Just as lord Vishnu and Ma Lakshmi are eternally together as couple, the grihastas seek their blessings to remain together in this world.

"Just as the bed/resting place of Devi Lakshmi is never devoid of her consort Sri Hari, similarly may my bed too never be empty ( Ashunya Shayya, shayya - bed)" this is the intent of the prayer. 

अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥१७७.००३
कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं ।१७७.००४
श्रीवत्सधारिन् श्रिकान्त श्रीधामन् श्रीपतेऽव्यय ॥१७७.००४
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं ।१७७.००५
अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥१७७.००५
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।१७७.००६
लक्ष्म्या वियुज्यते देवो न कदाशिद्यथा भवान् ॥१७७.००६
तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां ।१७७.००७
लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो ॥१७७.००७
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ।१७७.००

krishna janmashtami

This is a festival celebrating the Birth of Lord Krishna in the Dwapara yuga. Along with being a festival it is a time to reflect upon his teachings and his presence in our lives.

References -

Somavara Vrata Varananam

॥ ईश्वर उवाच ॥ ॥
स गन्धर्वस्तदा देवि आरिराधयिषुर्भवम् ॥
सोमवारव्रतंनाम पप्रच्छ मुनिसत्तमम् ॥ १ ॥
॥ गन्धर्व उवाच ॥ ॥
कथं सोमव्रतं कार्यं विधानं तस्य कीदृशम् ॥
कस्मिन्काले च तत्कार्यं सर्वं विस्तरतो वद ॥ २ ॥
॥ गोशृंग उवाच ॥ ॥
साधुसाधु महाप्राज्ञ सर्वसत्त्वोपकारकम् ॥
यन्न कस्यचिदाख्यातं तदद्य कथयामि ते ॥ ३ ॥
सर्वरोगहरं दिव्यं सर्वसिद्धिप्रदायकम् ॥
सोमवारव्रतंनाम सर्वकामफलप्रदम् ॥ ४ ॥
सर्वकालिकमादेयं वर्णानां शुभकारकम् ॥
नारी नरैः सदा कार्यं दृष्ट्वादृष्ट्वा फलोदयम् ॥ ५ ॥
ब्रह्मविष्ण्वादिभिर्देवैः कृतमेतन्महाव्रतम् ॥
पुनस्तु सोमराजेन दक्षशापहतेन च ॥ ६ ॥
आराधितोऽनेन शंभुः शंभुध्यानपरेण तु ॥
ततस्तुष्टो महादेवः सोमराजस्य भक्तितः ॥७ ॥
तेनोक्तं यदि तुष्टोऽसि प्रतिष्ठास्थो निरंतरम् ॥ ८ ॥
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठंति भूधराः ॥
तावन्मे स्थापितं लिंगमुमया सह तिष्ठतु ॥ ९ ॥
स्थापितं तु तदा तेन प्रार्थयित्वा महेश्वरम् ॥
आत्मनामांकितं कृत्वा ततो रोगैर्व्यमुच्यत॥ 7.1.25.१० ॥
ततः शुद्धशरीरोऽसौ गगनस्थो विराजते ॥ ११ ॥
तदाप्रभृति ये केचित्कुर्वंति भुवि मानवाः ॥
तेऽपि तत्पदमायांति विमलांगाश्च सोमवत् ॥ १२ ॥
अथ किं बहुनोक्तेन विधानं तस्य कीर्त्तये ॥
यस्मिन्कस्मिंश्च मासे वा शुक्ले सोमस्य वासरे ॥ ॥ १३॥
दंतकाष्ठं पुरा ब्राह्मे कृत्वा स्नानं समाचरेत् ॥
स्वधर्मविहितं कर्म कृत्वा स्थाने मनोरमे ॥ १४ ॥
सुसमे भूतले शुद्धे न्यस्य कुम्भं सुशोभितम् ॥
चूतपल्लवविन्यस्ते चंदनेन सुचित्रिते ॥ १५ ॥
श्वेतवस्त्रपरीधाने सर्वाभरणभूषिते ॥
आदौ पात्रे तु संन्यस्य आधारसहितं शिवम् ॥ ॥ १६ ॥
अष्टमूर्त्यष्टकं दिक्षु सोमनाथं सशक्तिकम् ॥
उमया सहितं तत्र श्वेतपुष्पैश्च पूजयेत् ॥ १७ ॥
विविधं भक्ष्यभोज्यं च फलं वै बीजपूर कम् ॥
अनेनैव तु मंत्रेण सर्वं तत्रैव कारयेत् ॥ १८ ॥
ओं नमः पंचवक्त्राय दशबाहुत्रिनेत्रिणे ॥
श्वेतं वृषभमारूढ श्वेताभरणभूषित ॥ १९ ॥
उमादेहार्द्धसंयुक्त नमस्ते सर्वमूर्तये ॥
अनेनैव तु मंत्रेण पूजां होमं च कारयेत् ॥ 7.1.25.२० ॥
कृत्वैवं च दिने रात्रौ पश्यंश्चैवं स्वपेन्नरः ॥
दर्भशय्या समारूढो ध्यायन्सोमेश्वरं हरम् ॥ २१ ॥
एवं कृतेऽष्टादशानां कुष्ठानां नाशनं भवेत् ॥
द्वितीये सोमवारे तु करंजं दन्तधावनम् ॥ २२ ॥
देवं संपूजयेत्सूक्ष्मं ज्येष्ठाशक्तिसमन्वितम् ॥
शतपत्रैः पूजयित्वा मधु प्राश्य यथाविधि ॥ २३ ॥
नारंगं तत्र दत्त्वा तु शेषं पूर्ववदाचरेत् ॥
एवं कृते द्वितीये तु गोलक्षफलमाप्नुयात् ॥ २४ ॥
सोमवारे तृतीये तु अपामार्गसमुद्भवम् ॥
दंतकाष्ठादिकं कृत्वा त्रिनेत्रं च प्रपूजयेत् ॥ २५ ॥
फलं च दाडिमं दद्याज्जातीपुष्पैश्च पूजयेत् ॥
रजन्यामंगुरं प्राश्य सिद्धियुक्तं तु पूजयेत् ॥ २६ ॥
चतुर्थे सोमवारे तु काष्ठमौदुम्बरं स्मृतम् ॥
पूजयेत्तत्र गौरीशं सूक्ष्मया सहितं तथा ॥ २७ ॥
नारिकेलफलं दद्याद्दमनेन प्रपूजयेत् ॥
शर्करां प्राशयेद्रात्रौ जागरं चैव कारयेत् ॥ २८ ॥
पञ्चमे सोमवारे तु पूजयेच्च गणाधिपम् ॥
विभूत्या सहितं देवं कुन्दपुष्पैः प्रपूजयेत्॥ २९ ॥
आश्वत्थं दन्तकाष्ठं च अर्घ्यं वै द्राक्षया तथा ॥
मोचं च प्राशयेद्रात्रावश्वमेधफलं लभेत् ॥ 7.1.25.३० ॥
षष्ठे सोमस्य वारे तु सुरूपं नाम पूजयेत् ॥
कर्पूरं प्राशयेत्तत्र भक्त्या परमया युतः ॥ ३१ ॥
सप्तमे सोमवारे तु दन्तकाष्ठं च मल्लिका ॥
सर्वज्ञं पूजयेत्तत्र दीप्तया सहितं तथा ॥ ३२ ॥
जम्बीरं च फलं दद्याज्जातीपुष्पैश्च पूजयेत् ॥
लवङ्गं प्राशयेत्तत्र तस्यानन्तफलं भवेत् ॥ ३३ ॥
अष्टमे सोमवारे तु अमोघायुतमीश्वरम् ॥
कदलीफलकेनार्घ्यं मरुबकेन पूजयेत् ॥
रात्रौ तु प्राशयेद्दुग्धमग्निष्टोमफलं लभेत् ॥ ३४ ॥
गंगास्नाने कृते सम्यक्कोटिधा यत्फलं स्मृतम् ॥
दशहेमसहस्राणां कुरुक्षेत्रे रवेर्ग्रहे ॥ ३५ ॥
ब्राह्मणे वेदविदुषे यद्दत्त्वा फल माप्नुयात् ॥
तत्पुण्यं कोटिगुणितमस्मिन्नाचरिते व्रते ॥ ३६ ॥
गजानां तु शते दत्ते लक्षे च रथवाजिनाम्॥
तत्फलं कोटिगुणितं सोमवारव्रते कृते ॥ ३७ ॥
गुग्गुलोर्धूपनं कृत्वा कोटिशो यत्फलं लभेत् ॥
तत्पुण्यं तु भवेत्तस्य सोमवारव्रते कृते ॥ ३८ ॥
सर्वैश्वर्यसमायुक्तः शिवतुल्यपराक्रमः ॥
रुद्रलोके वसेत्तावद्ब्रह्मणः प्रलयावधि ॥ ३९ ॥
संप्राप्ते नवमे वारे कुर्यादुद्यापनं शुभम् ॥
यथा भवति गन्धर्व तथा वक्ष्यामि तेऽधुना ॥ 7.1.25.४० ॥
मंडलं मंडपं कुण्डं पताकाध्वजशोभितम् ॥
तोरणानि च चत्वारि कुण्डं कृत्वा विधानतः ॥ ४१ ॥
मध्ये वेदिः प्रकर्त्तव्या चतुरस्रा सुशोभना ॥
निष्पाद्य मंडलं तत्र मध्ये पद्मं प्रकल्पयेत् ॥ ४२ ॥
कलशानष्टदिग्भागे सहिरण्यान्पृथक्पृथक् ॥
स्थापयित्वा तु शक्तिस्ता वामाद्याः पूर्वतः क्रमात्॥ ४३ ॥
कर्णिकायां तु पद्मस्य श्रीसोमेशं महाप्रभम्॥
प्रतिमारूपसंपन्नं हेमजं शक्तिसंयुतम् ॥ ४४ ॥
रुक्मशय्यासमारूढं मनोन्मन्या समन्वितम् ॥
हेमपात्रादिके पात्रे मधुना परिपूरिते ॥ ४५ ॥
रुक्मशय्यासमाच्छन्ने तत्रस्थं पूजयेत्क्रमात् ॥
अनंतादिशिखंड्यंतैर्नामभिः क्रमशोऽर्चयेत् ॥ ४६ ॥
गन्धस्रग्धूपदीपैश्च नैवेद्यैश्च पृथग्विधैः ॥
वस्त्रालंकारतांबूलच्छत्रचामरदर्प्पणम् ॥ ४७ ॥
दीपघंटावितानं च पर्यंकं च सतू लिकम् ॥
सोमेश्वरं समुद्दिश्य देयं पौराणिके गुरौ ॥ ४८ ॥
भूषयित्वा तथाऽऽचार्य्यं होमं तत्रैव कारयेत् ॥
बलिकर्मावसाने च रात्रौ तत्रैव जागृयात् ॥ ४९ ॥
पञ्चगव्यं ततः पीत्वा ध्यायेत्सोमेश्वरं हृदि ॥
प्रभाते तु ततः स्नात्वा ध्यायेत्तं च विधानतः ॥ 7.1.25.५० ॥
ततो भक्त्या च गंधर्व क्षीरखण्डादिनिर्म्मितम् ॥
भक्ष्यभोज्यैरनेकैश्च भोजयेद्ब्राह्मणानथ ॥ ५१ ॥
वस्त्रयुग्मं ततो दत्त्वा गां च दत्त्वा विसर्जयेत् ॥ ५२ ॥
एवं चीर्णव्रतः सम्यग्लभते पुण्यमक्षयम् ॥
धनधान्यसमृद्धात्मा पुत्रदारसमन्वितः ॥ ५३ ॥
न कुले जायते तस्य दरिद्रो दुःखितोऽपिवा ॥
अपुत्रो लभते पुत्रान्वन्ध्या पुत्रवती भवेत् ॥ ५४ ॥
काकवंध्या तु या नारी मृतवत्सा च दुर्भगा ॥
कन्याप्रसूश्च या कार्यमाभिरेतद्विशेषतः ॥ ५५ ॥
एवं कृते विधाने तु देहपाते शिवं व्रजेत् ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
भुंक्तेऽसौ विपुलान्भो गान्यावदाभूतसंप्लवम् ॥ ५६ ॥
इति ते कथितं सर्वं सोमवारव्रतं क्रमात् ॥
गच्छ शीघ्रं महाभाग यत्र सोमेश्वरः स्थितः ॥ ५७ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्तः सच गन्धर्वः पुत्र्या सह वरानने ॥
सर्वोपहारसंयुक्तः प्रभासक्षेत्रमाश्रितः ॥ ५८ ॥
तत्र सोमेश्वरं दृष्ट्वा आनन्दाश्रुपरिप्लुतः ॥
यात्राक्रमेण संपूज्य चक्रे सोमव्रतं क्रमात् ॥ ५९ ॥
पुत्र्या सह महाभागस्तस्य तुष्टो महेश्वरः॥
सर्वरोगविनाशं च सर्वकामसमृद्धिदम्॥
ददौ गन्धर्वराज्यं च भक्तिं चैवात्मनस्तथा ॥ ६९ ॥

View all posts in this Blog

Leave a comment

Thank you, your comments will appear on our site soon.