Here is a simple method to perform Durga Pooja at home.
You can convert the lipi of the shlokas to the language of your choice in the following website
https://aksharamukha.appspot.com/converter
You can choose to do Panchopachara from these shlokas.
You can skip the shlokas and only perform the upacharas ( services) alone.
You can just say “ Shri matre namaha, avahayami” and so on for every step, or simply use your mother tongue to convey the intentions.
If you don’t have a picture or idol of Durga devi, you can invoke her in the fire of your lamp or you can establish a “Kalash” and invoke her in the waters.
श्रीदुर्गापूजा
शङ्खारिचापशरभिन्नकरां त्रिनेत्रां||
तिग्मेतरांशुकलया विलसत्करीटां |
सिंहस्थितां ससुरसिद्धनतां च दुर्गां
दूर्वानिभां दुरितवर्गहरां नमामि ||
|| श्री दुर्गादेव्यै नमः || ध्यायामि |
Remember Durga Devi in this way
Dhyanam - Durga Devi is holding, conch, chakra, bow and arrow. She has three eyes and wears a crown bearing the crescent moon. She is seated on a Lion. Devas and Siddhas are bowing to her. She resembles the “Durva” ( Sacred grass) and destroys all the papa-rashi. ( Resembles the sacred grass - slender, delicate, sacred, powerful yet humble, auspicious…..)
आगच्छ वरदे देवि दैत्यदर्पविनाशिनि |
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥
|| श्री दुर्गादेव्यै नमः | आवाहयामि |
Show hand gesture to invite her
दुर्गादेवि समागच्छ सान्निध्यमिह कल्पय |
बलिं पूजां गृहाणत्वमष्टभिः शक्तिभिस्नह |
|| श्री दुर्गादेव्यै नमः | आसनं समर्पयामि |
Show the seat where you want her to sit.
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधके |
शरण्य त्र्यम्बके गौरि नारायणि नमोस्तु ते ||
|| श्री दुर्गादेव्यै नमः | पादयोः पाद्यं समर्पयामि |
(offer one spoon water in a cup, for her to wash her legs, you can make gesture of taking the spoon of water to her feet and then drop it into the cup)
जयन्ती मङ्गला काली भद्रकाली कपालिनी |
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तु ते ||
|| श्री दुर्गादेव्यै नमः | हस्तयोरर्घ्यं समर्पयामि
( Offer water to wash hands)
शरणागतदीनार्तपरित्राणपरायणे |
सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ||
|| श्री दुर्गादेव्यै नमः | मुखे आचमनीयं समर्पयामि |
( Offer water to drink)
सुगन्धिं विष्णुतैलं च सुगन्धामलकीजलं |
देहसौंदर्यबीजं च गृह्यतां श्रीहरिप्रिये ||
॥ श्री दुर्गादेव्यै नमः | शुद्धोदकस्नानं समर्पयामि |
( Offer water for sacred bath)
उपैतु मां देवसखः कीर्तिश्च मणिना सह |
प्रादुर्भूतोस्मि राष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे ||
|| श्री दुर्गादेव्यै नमः | वस्त्रयुगं समर्पयामि |
( Offer a pair of clothes, you can make small vastras out of cotton as shown, as simple or as creative as you want it to be)
You can also symbolically offer “Akshat” in a bowl as a substitute for any dravya from here onwards

मलयाचलसंभूतं वृक्षसारं मनोहरं |
सुगन्धयुक्तं सुखदं चन्दनं देवि गृह्यतां ||
॥ श्री दुर्गादेव्यै नमः | दिव्यपरिमलगंधं समर्पयामि
Offer sandalwood paste
मनसः काममाकूतिं वाचः सत्यमशीमहि |
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ||
श्री दुर्गादेव्यै नमः | आभरणं समर्पयामि ||
Offer decorative jewels
मन्दार पारिजातादि पाटली केतकानि च |
जाजीचम्पकपुष्पाणि गृहाणेमानि शोभने ||
॥ श्री दुर्गादेव्यै नमः | पुष्पाणि समर्पयामि ||
Offer flowers
अथ नामपूजां करिष्य |
ॐ दुर्गायै नमः | ॐ गिरिजायै नमः | ॐ अपर्णायै नमः |
ॐ आर्यायै नमः | ॐ हरिप्रियायै नमः | ॐ पार्वत्यै जगन्मात्रे नमः |
ॐ मङ्गलायै नमः | ॐ शिवायै नमः| ॐ माहेश्वर्यै नमः | ॐ कमलाक्ष्यै नमः |
ॐ अंबिकायै नमः |
| नामपूजां समर्पयामि ||
Offer a flower / kumkum / Akshat with every name that you recite.
( You can chant stotras of your choice here after this naama pooja)
दशाङ्गगुग्गुलं धूपं चन्दनागरुसंयुतम् |
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ||
श्री दुर्गादेव्यै नमः | धूपमाघ्रापयामि |
Offer incense
घृतवर्तिसमायुक्तं महातेजो महोद्भवं |
दीपं गृहाण देवेशि सुप्रीता भव सर्वदा |
|| श्री दुर्गादेव्यै नमः | दीपं दर्शयामि |
Offer lamp ( this is another small lamp that you light with ghee and then you offer it )
नानोपहाररूपं च नानारससमन्वितं |
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यतां ||
श्री दुर्गादेव्यै नमः | नैवेद्यं समर्पयामि |
Offer naivedya ( food that you have prepared)
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
|| श्री दुर्गादेव्यै नमः | तांबूलं निवेदयामि |
Offer tamboolam ( betel leaf and nut)
चन्द्रार्कवन्निसदृशं कर्पूरेण समन्वितं |
नीराजनं गृहाणेदं सर्वसौभाग्यदायिनी ||
सततं श्रीरस्तु समस्त मङ्गलानि भवन्तु नित्यं श्रीरस्तु नित्यमङ्गलानि भवन्तु |
|| श्री दुर्गादेव्यै नमः | मङ्गलनीराजनं समर्पयामि |
Offer karpoora arati, with ghanta naada ( sound of the bell)
सद्भावपुष्पाण्यादाय सहजप्रेमरूपिणे |
लोकमात्रे ददाम्यद्य प्रीत्या संगृह्यतां सदा ||
|| श्री दुर्गादेव्यै नमः | मन्त्रपुष्पं समर्पयामि |
This is offering the flowers of love and devotion from the heart
अन्तथा शरणं नास्ति त्वमेव शरणं मम ||
तस्मात् कारुण्य भावेन रक्ष रक्ष महेश्वरी ||
श्री दुर्गादेव्यै नमः | नमस्कारान् समर्पयामि |
Bow to the goddess
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि |
यस्पूजितं मया देवि परिपूर्णं तदस्तु मे ||
अपराधसहस्राणि क्रियन्तेहर्निशं मया |
तवभक्तेति मां मत्वा क्षमस्व परमेश्वरी ||
Sharanagati and Kshama